Sarvajñatādhikāraḥ tṛtīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सर्वज्ञताधिकारः तृतीयः

sarvajñatādhikāraḥ tṛtīyaḥ



1-prajñayā na bhave sthānam



2-kṛpayā na śame sthitiḥ



sarvavastuparijñānaṃ vinā na mārgajñatāparijñānaṃ samyag iti sarvajñatāmāha-



nāpare na pare tīre nāntarāle tayoḥ sthitā |

adhvanāṃ samatājñānāt prajñāpāramitā matā ||1||



iti| traiyadhvikadharmāṇāmanutpādākāreṇa tulyatāvabodhāt buddhabodhisattvānāṃ yā āsannībhūtā matā prajñāpāramitā, sā khalu prajñayā punarnāpare tīre saṃsāre, na pare tīre nirvāṇe ca yathākramaṃ śāśvatocchedalakṣaṇe, na tayormadhye'pi vyavasthiteti na saṃsāranirvāṇayoḥ vyavasthitā |



3- anupāyena dūratvam



4- upāyenāvidūratā



sarvajñatādhikārād vyatirekanirdeśena śrāvakādīnāṃ tryadhvasamatājñānābhāvāt samyak prajñāpāramitā dūrībhūteti| svādhigamamātrātmikā tu prajñāpāramitā kṛpāprajñāvaikalyānnirvāṇe saṃsāre cāvasthitā vastvastūpalambhatayeti jñeyā| 'yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā' iti nyāyādadhvatrayasamatājñānaṃ padārthāvabodha eva, nanu sa ca sarveṣāmeva samastīti kathaṃ śrāvakabodhisattvādīnāṃ samyak prajñāpāramitādūrībhāvaḥ, na cetareṣāṃ bhavatīti cet ? āha-



anupāyena dūraṃ sā sanimittopalambhataḥ |

upāyakauśalenāsyāḥ samyagāsannatoditā ||2||



iti| māyākāranirmitavastunaḥ pratibhāse aviditatatsvarūpasya bhāvābhiniveśitā naiḥsvābhāvyāpratibhāsa iva kalyāṇamitrādyupāyakauśalavaikalyād vastu nimittayogena pratipattau tatsamatāparijñānamavijñātabhāvarūpāṇāṃ śrāvakādīnāṃ nāstītyatasteṣāṃ dūrībhāvo jinajananyā iti| bodhisattvānāṃ tu samārādhitakalyāṇamitropadeśatayā aviparītasatyadvayāśritaśrutādijñānotpattyupāyakauśalena ca utsāritabhāvābhiniveśabhrāntinimittānāṃ rūpādisarvadharmaparijñānameva tatsamatāparijñānamityatasteṣāṃ samyagāsannībhāvo'syā māturiti anupāyena eva dūratā, upāyena tu adūratā bhavati |



5- vipakṣaḥ



śrāvakādīnāmevaṃ māturdūrībhāvenānuṣṭhānaṃ vipakṣamāha



rūpādiskandhaśūnyatve dharmeṣu tryadhvageṣu ca |

dānādau bodhipakṣeṣu caryāsaṃjñā vipakṣatā ||3||



iti| sarveṣāṃ rūpādīnāṃ traiyadhvikānāñca dharmāṇāṃ sāsravānāsravobhayasthānīyānāmanupalambhasvarūpāṇāṃ sarvatra bhāvopalambhatayā te paraparikalpitātmādiśūnyatvena dṛṣṭāḥ| anuṣṭhānasaṃjñā tu eteṣāṃ pratipakṣabhūtāni viparyāsapravṛttatvena heyatvāt vipakṣo bhavati |



6-pratipakṣaḥ



viparyayeṇa bodhisattvānāṃ paripakṣa ityāha-



dānādiṣvanahaṅkāraḥ pareṣāṃ tanniyojanam |

saṅgakoṭīniṣedho'yaṃ sūkṣmaḥ saṅgo jinādiṣu||4||



iti| trimaṇḍalaviśuddhyā dānādāvanātmāvabodhena svaparayorniyojanaṃ samyak pravṛttatvāt sarvasaktinicayasthānapratiṣedhena copādeyatvāt sarvathā pratipakṣaḥ | tathāgatādiṣu namaskārādiḥ puṇyasambhārahetutvena pratipakṣo'pi san sūkṣmasaktirūpatayā na sarvathā pratipakṣa iti vipakṣo bhavati|



kathaṃ punaḥ sukṣmasaktirvipakṣa iti cedāha-



tadgāmbhīryaṃ prakṛtyaiva vivekāddharmapaddhateḥ |



iti| yasmāt svabhāvenaiva dharmagotrāṇāṃ śūnyatvāt teṣāṃ gāmbhīryam, tasmāt tathāgatopalambho'pi vipakṣaḥ |



kathaṃ tarhi tasya varjanamityāha-



evaprakṛtikaṃ jñānaṃ dharmāṇāṃ saṅgavarjanam ||5||



iti| rūpādisarvadharmāṇāmekaiva prakṛtiḥ yaduta niḥsvabhāva iti jñānajñeyasamataikaparijñāne saktirvarjitā bhavati|



katha punaḥ prakṛtyā dharmagāmbhīryamityāha-



dṛṣṭādipratiṣedhena tasyā durbodhatoditā |



iti| yasmāt sarvavijñānopalavdhārthanirākaraṇena tasyāḥ prakṛterdurbodhatā kathitā, atastasyā gāmbhīryam|

kathaṃ punarevaṃ durbodhatetyāha-



rūpādibhiravijñānāt tadacintyatvamiṣyate||6||



rūpādyāveṇikabuddhadharmādyākāraiḥ prakṛtestathatāsvābhāvyādanabhisambodhena yasmāccintātikrāntatvamiṣyate, ato'syā durbodhateti yāvat|



vipakṣādi evamabhidhāya upasaṃhāramāha-



evaṃ kṛtvā yathokto vai jñeyaḥ sarvajñatānate |

ayaṃ vibhāgo niḥśeṣo vipakṣapratipakṣayoḥ ||7||



iti| sarvajñatādhikāre yathoktanayena yathākramaṃ śrāvakabodhisattvādīnāṃ vipakṣapratipakṣayorayaṃ prabhedo'vasātavyaḥ|



7-prayogaḥ



vipakṣādi evamabhidhāya tayorvibhāvanāyāṃ kaḥ prayoga iti cet prayogamāha-



rūpādau tadanityādau tadapūriprapūrayoḥ |

tadasaṅgatve caryāyāḥ prayogaḥ pratiṣedhataḥ ||8||



avikāro na karttā ca prayogo duṣkarastridhā |

yathābhavyaṃ phalaprāpterabandhyo'bhimataśca saḥ ||9||



aparapratyayo yaśca saptadhā khyātivedakaḥ |



rūpādisarvadharmāḥ, teṣāmevānityatāśūnyatādayaḥ, pratipūrṇāpūrṇatā, asaṅgaḥ, anyathā'vikāraḥ, akartṛtvam, trisarvajñatātmakānāṃ yathākramaṃ uddeśaprayogakāritrāṇāṃ duṣkaratā, yathābhavyaphalaprāptyā avandhyatā, parapratyayānirgāmitvam, pariṇāmasamāhāra-virodha-pratyaya- asaṅkrānti-nirādhāra- akārakātmaka- saptakhyātisiddhaparijñānasya nirākaraṇam, tadevamanvayamukhena bodhisattvānāṃ daśavidhaḥ prayogaḥ kathitaḥ, arthād yathoktaviparyayeṇa śrāvakādīnāṃ prayogo bhavati |



8- samatā



samatādvāreṇa prayogo bhāvanīya iti prayogānantaraṃ samatāmāha-



caturdhā'mananā tasya rūpādau samatā matā ||10||



iti| rūpādyabhiniveśanīlādinimittaprapañcādhigamamananānāṃ sarvathānupalabdhiriti prayogasamatātvāt samatā bhavati |



9-darśanamārgaḥ



prayogasamatāṃ pratividhya darśanamārgo bhāvanīya iti darśanamārgamāha-



dharmajñānānvayajñānakṣāntijñānakṣaṇātmakaḥ |

duḥkhādisatye dṛṅmārga eṣa sarvajñatānaye||11||



iti| pratisatyaṃ dharmajñānakṣāntirdharmajñānamanvayajñānakṣāntiranvayajñānamityevaṃ ṣoḍaśakṣaṇātmakaḥ sarvajñatādhikāre darśanamārgo bhavati|



nanu kaḥ satyasyākāra ityāha-



rūpaṃ na nityaṃ nānityamatītāntaṃ viśuddhakam |

anutpannāniruddhādi vyomābhaṃ lepavarjitam ||12||



parigraheṇa nirmuktamavyāhāraṃ svabhāvataḥ |

pravyāhāreṇa nāsyārthaḥ pareṣu prāptaye yataḥ ||13||



nopalambhakṛdatyantaviśuddhirvyādhyasambhavaḥ |

apāyocchittyakalpatve phalasākṣātkriyāṃ prati ||14||



asaṃsargo nimittaiśca vastuni vyañjane dvaye |

jñānasya yā cānutpattiriti sarvajñatākṣaṇāḥ ||15||



naiḥsvābhāvyena rūpādi nityānityaviyogānna nityaṃ nānityam, duḥkhāduḥkhavigamatvena apagataśāśvatocchedāntam, śūnyāśūnyarahitatvād viśuddham, ātmānātmasvabhāvābhāvānnotpannaṃ na niruddhaṃ na saṃkliṣṭaṃ na vyavadātamityādayo duḥkhasatyākārā bhavanti|



hetvahetutucchatvādākāśasadṛśam, samudayāsamudayavisaṃyogāt sarvakleśopakleśanirupaliptam, prabhavāprabhavāsambaddhatvāt parigraheṇa nirmuktam, pratyayāpratyayavimuktatvāt svarūpato'vacanīyamiti samudayasatyākārā bhavanti|



yasmānnirodhānirodhenāsambandhaḥ, tasmānnirodhasatyārtho vacanodāharaṇena santānāntare'prāpaṇīyaḥ, śāntāśāntābhāvānnopalambhakaraṇam, praṇītāpraṇītavikalatvādatikrāntobhayāntā viśuddhiḥ, niḥsaraṇāniḥsaraṇaviviktatvāt sarvavyādhyanutpāda iti nirodhasatyākārā bhavanti |



mārgāmārgarahitatvādapāyocchittiḥ, nyāyānyāyāsaṃśleaṣāt phalasākṣātkaraṇaṃ pratyupāyo'vikalpatvam, pratipattyapratipattivinirmuktatvena sarvadharmāṇāṃ nimittairasaṃsargaḥ, nairyāṇikānairyāṇikavikalpatvenobhaye vācyavācakabhāvalakṣaṇe jñeye śabde jñānasyānutpattiriti mārgasatyākārā bhavanti |



evamete ākārāḥ sarvajñatākṣaṇā iti bodhisattvānāṃ darśamārgaḥ, tadviparyayeṇa śrāvakadīnāmanityādibhirākāraiḥ sarvajñatāyāṃ darśanamārgo vibhāvanīyaḥ| śrāvakamārgo bodhisattvena parijñātavyo na sākṣātkaraṇīya iti bhāvanāmārgo na nirdiṣṭaḥ |



vistareṇa evaṃ nirdiśya sakalārthasaṅgrāhakatvena trisarvajñatāmupasaṃharannāha-



iti seyaṃ punaḥ seyaṃ khalu punastridhā |

adhikāratrayasyaiṣā samāptiḥ paridīpitā ||16||



iti| yathoktanītyā iyaṃ sarvākārajñatā, iyaṃ mārgajñatā, iyaṃ sarvajñatā cetyevaṃ parivartatrayeṇa prakāratrayaṃ parisamāptam |



iti abhisamayālaṅkāre nāma prajñāpāramitāśāstre tṛtīyādhikāravṛttiḥ |